A 1340-18 Praśnamāṇikyamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1340/18
Title: Praśnamāṇikyamālā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1340-18 Inventory No. 54493

Title Praśnamāṇikyamālā

Author Paramānanda Pāṭhaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 9.5 cm

Folios 270

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title pra.mā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5649

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīmad bhramad bhramarājivirājamāno-

gaṃḍasthalas skhalad amaṃdamadapravāhaḥ ||

pratyūhanāśavidhaye (2) bhuvanaikavaṃdyaḥ

pāyād apāramahimā girijātmajanmā || 1 ||

brahmādayo pi nijakāryasamarthabhāvaṃ

yasya prasādakaṇataḥ samupeyivā(3)ṃsaḥ ||

tat tattvabodhajanane kila hetum ekaṃ

vāgdevatācaraṇapadmayugaṃ namāmi || 2 || (fol. 1v1–3)

End

krūrāḥ kheṭāḥ prāṃtyagāś cādhivīryāḥ

kurvaṃtyevaṃ vā(4)pi śatrūdgamaṃ ca ||

paścān nāśaṃ yāṃtyavaśyaṃ pravā (!)

pṛcchākāle janmakāle 'thavāpi || 6 ||

vyayeśaḥ śī(5)ghrakheṭena samalipto balādhikaḥ ||

tadā daṃḍo bhavet tasya paścān mokṣo bhaved dhruvam || 7 || (fol. 270r3–5)

Colophon

iti dvādaśasthā(6)napṛcchāprakaraṇe vyayamārgajñānākhyapraśnamāṇikyaṃ prathamam || || iti śrīsārasvatajñātīya pā(7)ṭhakavaṃśāvataṃsa samastavidyāviśāradamaunamaṃtrakṛt sāgnikaveṇīdattātmajamaunamaṃtravid daivajñapa(1)ramānaṃdaviracitāyāṃ praśnamāṇikyamālāyāṃ dvādaśasthānapṛchāprakaraṇam paṃcadaśam || || (fol. 270r5–270v1)

Microfilm Details

Reel No. A 1340/18

Date of Filming 22-09-1988

Exposures 279

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.4, two exposures of fols. 2v–3r, 55v–56r, 151v–152r,

Catalogued by MS

Date 03-01-2007

Bibliography