A 1340-18 Praśnamāṇikyamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1340/18
Title: Praśnamāṇikyamālā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1340-18 Inventory No. 54493
Title Praśnamāṇikyamālā
Author Paramānanda Pāṭhaka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 9.5 cm
Folios 270
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title pra.mā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/5649
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīmad bhramad bhramarājivirājamāno-
gaṃḍasthalas skhalad amaṃdamadapravāhaḥ ||
pratyūhanāśavidhaye (2) bhuvanaikavaṃdyaḥ
pāyād apāramahimā girijātmajanmā || 1 ||
brahmādayo pi nijakāryasamarthabhāvaṃ
yasya prasādakaṇataḥ samupeyivā(3)ṃsaḥ ||
tat tattvabodhajanane kila hetum ekaṃ
vāgdevatācaraṇapadmayugaṃ namāmi || 2 || (fol. 1v1–3)
End
krūrāḥ kheṭāḥ prāṃtyagāś cādhivīryāḥ
kurvaṃtyevaṃ vā(4)pi śatrūdgamaṃ ca ||
paścān nāśaṃ yāṃtyavaśyaṃ pravā (!)
pṛcchākāle janmakāle 'thavāpi || 6 ||
vyayeśaḥ śī(5)ghrakheṭena samalipto balādhikaḥ ||
tadā daṃḍo bhavet tasya paścān mokṣo bhaved dhruvam || 7 || (fol. 270r3–5)
Colophon
iti dvādaśasthā(6)napṛcchāprakaraṇe vyayamārgajñānākhyapraśnamāṇikyaṃ prathamam || || iti śrīsārasvatajñātīya pā(7)ṭhakavaṃśāvataṃsa samastavidyāviśāradamaunamaṃtrakṛt sāgnikaveṇīdattātmajamaunamaṃtravid daivajñapa(1)ramānaṃdaviracitāyāṃ praśnamāṇikyamālāyāṃ dvādaśasthānapṛchāprakaraṇam paṃcadaśam || || (fol. 270r5–270v1)
Microfilm Details
Reel No. A 1340/18
Date of Filming 22-09-1988
Exposures 279
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.4, two exposures of fols. 2v–3r, 55v–56r, 151v–152r,
Catalogued by MS
Date 03-01-2007
Bibliography